| संस्कृति >> ऋतुसंहार ऋतुसंहारमूलचन्द्र पाठक
 | 
			 369 पाठक हैं | |||||||
प्रस्तुत है पुस्तक ऋतुसंहार ...
तृतीयः सर्गः - शरद्वर्णनम्
 काशांशुका विकचपद्ममनोज्ञवक्त्रा
 सोन्मादहंस-रव-नूपुरनादरम्या। 
 अपक्वशालिरुचिरानतगात्रयष्टिः।
 प्राप्ता शरन्नवधूरिव रूपरम्या।।१।। 
 
 काशैर्मही शिशिरदोधितिना रजन्यो।
 हंसर्जलानि सरितां कुमुदैः सरांसि। 
 सप्तच्छदैः कुसुमभारनौवनान्ताः।
 शुक्लीकृतान्युपवनानि च मालतीभिः।।२।। 
 
 चञ्चन्मनोज्ञशफरीरसनाकलापाः।
 पर्यन्तसंस्थित सिताण्डजपङ्क्तिहाराः। 
 नद्यो विशालपुलिनान्तनितम्बबिम्बा
 मन्दं प्रयान्ति समदाः प्रमदा इवाद्य।।३।। 
 
 व्योम क्वचिद् रजतशङ्खमृणालगोरै
 स्त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः।
 संलक्ष्यते पवनवेगचलैः पयोदै
 राजेव चामरशतैरुपवीज्यमानः।।४।। 
 
 भिन्नाञ्जनप्रचयकान्ति नभो मनोज्ञ
 बन्धूकपुष्परजसाऽरुणिता च भूमिः। 
 वप्राश्च पक्वकलमावृतभूमिभागाः
 प्रोत्कण्ठयन्ति न मनो भुवि कस्य यनः।।५।। 
 
 मन्दानिलाकुलितचारुतराग्रशाखः
 पुष्पोद्गमप्रचयकोमलपल्लवाग्रः। 
 मत्तद्विरेफपरिपीतमधुप्रसेक
 श्चित्तं विदारयति कस्य न कोविदारः।।६।। 
 
 तारागणप्रवरभूषणमुद्द्वहन्ती।
 मेघावरोधपरिमुक्तशशाङ्वक्त्रा।
 ज्योत्स्नादुकूलममलं रजनी दधाना
 वृद्धि प्रयात्यनुदिनं प्रमदेव वाला।।७।। 
 
 कारण्डवाननविघट्टितवीचिमालाः
 कादम्बसारसकुलाकुलतीर देशाः।
 कुर्वन्ति हंसविरुतेः परितो जनस्य
 प्रीति सरोरुहरजोरुणितास्तटिन्यः।।८।। 
 
 नेत्रोत्सवो हृदयहारिमरीचिमालः
 प्रह्लादकः शिशिरसीकरवारिवर्षी।
 पत्युवियोगविषदग्धशरक्षतानां
 चन्द्रो दहत्यतितरां तनुमङ्गनानाम्।।९।। 
 
 आकम्पयन् फलभरानतशालिजाला-
 न्यानर्तसँस्तरुवरान् कुसुमावनम्रान्। 
 उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्
 यूनां मनश्वलयति प्रसभं नभस्वान्।।१०।। 
 			
| 
 | |||||

 i
 
i                 





 
 
		 

 
			 