लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


मर्मरैरगुरुधूपगन्धिभिर् व्यक्तहेमरसनैस्तमेकतः।
जह - राग्रथनमोक्षलोलुपं हैमनैनवसनै: सुमध्यमाः॥४१॥

अपितस्तिमितदीपदष्टयो गर्भवेश्मसु निवातकुक्षिषु।
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिरत्रियो ययुः ॥४२॥

दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम्।
अन्वनेषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः॥४३॥

ताः स्वमङ्मधिरोप्य दोलया प्रेङ्घयन् परिजनापविद्धया।
मुक्तरज्जु निबिडे भयच्छलात् कण्ठबन्धनमवाप बाहुभिः॥४४॥।

तं पयोधरनिषिक्तचन्दनैर् मौक्तिकग्रथितचारुभूषणैः।
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्विमणिमेखलैः प्रियाः॥४५॥

यत् स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ।
तेन तस्य मधुनिर्गमात् कृशश्चित्तयो निरभवत् पुनर्नवः॥४६॥

एवमिन्द्रियसुखानि निविशन्नन्यकार्यविमुखः स पार्थिवः।
आत्म–लक्षण निवेदितानृतू-नत्यवाहयदनङ्ग-वाहितः ॥४७॥

तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः।
आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत्॥४८॥

दष्टदोषमपि तन्न सोऽत्यगात् सङ्गमं१ तु भिषजामनश्रवः।
स्वादुभिस्तु विषयैर्ह तस्ततो दुःखमिन्द्रियगणो निवार्यते॥४९॥

तस्य पाण्डुवदनाऽल्पभूषणा सावलम्वगमना मृदुस्वना।
राजयक्ष्मपरिहाणिराययौ कामयानसमवस्थया तुलाम्॥५०॥
-----------------------------------
१. सोऽत्यजत् संगवस्तु म०।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book