भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
|
प्रातरेत्य परिभोग शोभिना दर्शनेन कृतखण्डनव्यथाः।
प्राञ्जलिः प्रणयिनीः प्रसादयन् सोऽधुनोत् प्रणयमन्थरः पुनः ॥२१॥
स्वप्नकीर्तितविपक्षमङ्गनाः प्रत्यभेत्सुरवदन्त्य एव तम्।
प्रच्छदान्तगलिताश्रुविन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ॥२२॥
क्लप्तपुष्पशयनाँल्लतागृहानेत्य इतिकृतमार्गदर्शनः।
अन्वभूत् परिजनाङ्गनारतं। सोऽवरोधभयवेपथुत्तरम्॥२३॥
नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङक्ष्यते।
लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः॥२४॥
चूर्णवध्रु लुलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम्।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत्॥२५॥
स स्वयं चरणरागमादधे योषितां न च तथा समाहितः।
लोभ्यमाननयनः श्लथांशुकैमेखलागुणपदैनितम्बिभिः ॥२६॥
चुम्बने विपरिवर्तिताधरं हस्तरोधि रसनाविघट्टने।
विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद् वधूरतम्॥२७॥
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः।
छायया स्मितमनोज्ञया वधूहनिमीलितमुखीश्चकार सः॥२८॥
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्नपादयोः।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥२९॥
प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेशमतिशक्रशोभिनम्।
पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥३०॥
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः