लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


एकोनविंशः सर्गः

अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम्।
शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥१॥

तत्र तीर्थसलिलेन दीघकास्तल्पमतरितभूमिभिः कुशैः।
सौधवासमुटजेन विस्मृतः सञ्चिकाय फलनिःस्पृहस्तपः॥२॥

लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी।
भोक्तुमेव भुजनिर्जितद्विषो न प्रसाधयितुमस्य कल्पिता॥३॥

सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत् समाः।
संनिवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत्॥४॥

कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु।
ऋद्धिमन्तमधिकद्धरुत्तरः पूर्वमुत्सवमपोहदुत्सवः॥५॥

इन्द्रियार्थपरिशुन्यमक्षमः सोढुमेकमपि स क्षणान्तरम्।
अन्तरेव विहरन् दिवानिशं न व्यर्पक्षत समुत्सुकाः प्रजाः ॥६॥

गौरवाद् यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ।
तद् गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम्॥७॥

तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम्।
भेजिरे नवदिवाकरातपस्पृष्टपङ्जतुलाधिरोहणम् ॥८॥

यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः।
गूढ मोहन गृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः॥९॥

तत्र सेकहृतलोचनाजनैधौंतरागपरिपाटलाधरैः।
अङ्गनास्तमधिकं व्यलोभयन्नपंतप्रकृतकान्तिभिर्मुखैः॥१०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book