लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


व्यूह्य स्थितः किचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः।
आकर्णमाकृष्ट-सबाणधन्वा व्यरोचतास्त्रेषु विनीयमानः॥५१॥

अथ मधु वनितानां नेत्रनिर्वेशनीयं१
मनसिजतरुपुष्पं रागबन्धप्रवालम्।
अकृतक-विधिसर्वाङ्गीणमाकल्पज़ातं
विलसितपदमाद्यं यौवनं स प्रपेदे॥५२॥
 
प्रतिकृतिरचनाभ्यो दुतिसंदशिताभ्यः
समधिकतररूपाः शुद्धसंतानकामैः।
अधिविविदुरमात्यैराहृतास्तस्य यूनः।
प्रथमपरिगृहोते श्रीभुवौ राजकन्याः॥५३॥

॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये वंशानुक्रमो नामाष्टादशः सर्गः॥












------------------------------
१. ०शपेयं पा०

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book