भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
|
व्यूह्य स्थितः किचिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः।
आकर्णमाकृष्ट-सबाणधन्वा व्यरोचतास्त्रेषु विनीयमानः॥५१॥
अथ मधु वनितानां नेत्रनिर्वेशनीयं१
मनसिजतरुपुष्पं रागबन्धप्रवालम्।
अकृतक-विधिसर्वाङ्गीणमाकल्पज़ातं
विलसितपदमाद्यं यौवनं स प्रपेदे॥५२॥
प्रतिकृतिरचनाभ्यो दुतिसंदशिताभ्यः
समधिकतररूपाः शुद्धसंतानकामैः।
अधिविविदुरमात्यैराहृतास्तस्य यूनः।
प्रथमपरिगृहोते श्रीभुवौ राजकन्याः॥५३॥
॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये वंशानुक्रमो नामाष्टादशः सर्गः॥
------------------------------
१. ०शपेयं पा०
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः