भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
|
|
तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम्।
सालक्तकौ भूपतयः१ प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥४१॥
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन् युयुजेऽर्भकेऽपि॥४२॥
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात्।
तस्याननादुच्चरितोऽपि२ वादश्वस्खाल वेलास्वपि नार्णवानाम्॥४३॥
निवत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥४४॥
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि भूषणेन।
नितान्तगुर्वीमपि सोऽनुभावाद् धुरं धरित्र्या विभवभूव॥४५॥
न्यस्ताक्षरामक्षरभूमिकायां कात्स्येंन गृह्णाति लिपि न यावत्।
सर्वाणि तावच्छतवृद्धयोगात् फलान्युपायुक्त स दण्डनीतेः॥४६॥
उरस्यपर्याप्तनिवेशभोगा३ प्रौढीभविष्यन्तमुदीक्षमाणा।
संजातलज्जेवतमातपत्रच्छायाच्छलेनोपजुगह लक्ष्मीः ॥४७॥
अनश्नुवनेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन।
अस्पृष्टखङ्ग-त्सरुणापि चासीद् रक्षावती तस्य भुजेन भूमिः॥४८॥
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम्।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः॥४९॥
स. पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम्।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः॥५०॥
-------------------------
१. कु० ५।९
२. दुच्चरितो वि० म०
३. भागा म०
|
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः