लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम्।
सालक्तकौ भूपतयः१ प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥४१॥

मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन् युयुजेऽर्भकेऽपि॥४२॥

पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात्।
तस्याननादुच्चरितोऽपि२ वादश्वस्खाल वेलास्वपि नार्णवानाम्॥४३॥

निवत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥४४॥

शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि भूषणेन।
नितान्तगुर्वीमपि सोऽनुभावाद् धुरं धरित्र्या विभवभूव॥४५॥

न्यस्ताक्षरामक्षरभूमिकायां कात्स्येंन गृह्णाति लिपि न यावत्।
सर्वाणि तावच्छतवृद्धयोगात् फलान्युपायुक्त स दण्डनीतेः॥४६॥

उरस्यपर्याप्तनिवेशभोगा३ प्रौढीभविष्यन्तमुदीक्षमाणा।
संजातलज्जेवतमातपत्रच्छायाच्छलेनोपजुगह लक्ष्मीः ॥४७॥

अनश्नुवनेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन।
अस्पृष्टखङ्ग-त्सरुणापि चासीद् रक्षावती तस्य भुजेन भूमिः॥४८॥

न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम्।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः॥४९॥

स. पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम्।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः॥५०॥
-------------------------
१. कु० ५।९
२. दुच्चरितो वि० म०
३. भागा म०

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book