लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


वंशस्थिति वंशकरेण तेन संभाव्य भावी स सखा मघोनः।
उपस्पृशन् स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप॥३१॥

तस्य प्रभानिजतपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी।
तस्मिन्नपुष्यन्नुदिते समग्र पुष्टि जनां पुष्य इव द्वितीये॥३२॥

महीं महेच्छः परिकीर्य सूनो मनीषिणे जे मिनयेऽपितात्मा।
तस्मात् सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः॥३३॥

ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुवम्।
यस्मिन्नभूज्यायसि सत्यसन्धे सन्धिर्भुवः संनमतामरीणाम्॥३४॥

सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः।
मृगायताक्षो मृगयाविहारी सिंहादवपद् विपदं नृसिंहः ॥३५॥

स्वर्गामिनस्तस्य तमैकमत्यादमस्यवर्गः कुलतन्तुमेकम्।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार॥३६॥

नवेन्दुना तन्नभसोपमेयंशावैकसिंहेन च काननेन।
रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत्॥३७॥

लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात् सः।
दृष्टो हि वृण्वन् कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥३८॥

तं राजवीथ्यामधिहस्ति१ यान्तमाधोरणालम्बितमग्नचवेशम्।
षड्वर्षदेशीयमपि प्रभुत्वात् प्रेक्षन्त पौराः पितृगौरवेण ॥३९॥

कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय।
तेजोमहिम्ना पुनरावृतात्मा तद् व्याप चामीकरपिञ्जरेण ॥४०॥
-------------------------
१. हस्तयन्तं पा० हे०

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book