लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः।
बभूव१ वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः ॥२१॥

तस्मिन् गते द्यां सुकृतोपलब्धां तत्संभवं शङ्णमर्णवान्ता।
उत्खातशत्रु वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः॥२२॥

तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेढे पदमश्विरूपः।
वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वमाहुः ॥२३॥

आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेविश्वसहो विजज्ञे।
पातु सहो विश्वसखः समग्र विश्वम्भरामात्मजमूतिरात्मा ॥२४॥

अंशे हिरण्याक्षरिपोः स जाते हिरण्यनाभे तनये नयज्ञः।
द्विषामसह्यः सुतरां तरूणां : हिरण्यरेता इव सानिलोऽभूत्॥२५॥

पिता पितृणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः।
राजानमाजानुविलम्बिवाहुं कृत्वा कृती वल्कलवान् बभूव ॥२६॥

कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य।
तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः॥२७॥

यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिमाजगाम।
ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव, स्वतनुप्रसूतम् ॥२८॥

तस्मिन् कुलापीडनिभे विपीड सम्यङ् महीं शासति शासनाङ्काम्।
प्रजाश्चिर सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः॥२९॥

पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्त्ररथेन्द्रकेतोः।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्रसंख्याम्॥३०॥
-------------------------
१. वज्राकरो रत्नाकरः।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book