लोगों की राय

भारतीय जीवन और दर्शन >> मेघदूतम्-कालिदास विरचित

मेघदूतम्-कालिदास विरचित

संसारचन्द्र

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2016
पृष्ठ :327
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11359
आईएसबीएन :8120823575

Like this Hindi book 0

मेघदूतम्

पूर्वमेघः


कश्चित् कान्ताविर* हगुरुणा स्वाधिकार प्रमत्तः,
शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु।
स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥१॥
* रात् प्र-पा०।

तस्मिन्नद्रौ कतिचिदवलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलय भ्रशरिक्तप्रकोष्ठः।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसार्नु |
वप्रक्रीडापरिणतगज प्रेक्षणीयं ददर्श।।२।।

तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः।
रन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः।
कण्ठाश्लेषप्रणयिनि जने कि पुनरसंस्थे।।३।।

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी।
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम्।
स प्रत्यग्रेः कुटजकुसुमैः कल्पिताय तस्मै
प्रोतः प्रीतिप्रमुखवचनं स्वागत व्याजहार।।४।।

धूमज्योतिः-सलिलमरुतां सन्निपातः क्व मेघः
सन्देशीर्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामात हि* प्रणयकृपणाश्चेतनाचेतनेषु।।५।।
* प्रकृति-पा०।

जातं वंशे भुवनविदिते पुष्करावर्तकानानां।
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः।
तेनाथित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं।
याचा मोघा वरमधिगुणे नाधमे लब्धामा।।६।।

संतप्तानां त्वमसि शरणं तत्पयोद ! प्रियायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलको नाम यक्षेश्वराणां
वाह्योद्यानस्थितइशिरश्चन्द्रिकाधौतहम्।।७।।

त्वामारूढं पवनपदवीमुद्गहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः।।८।।

मन्दं मन्दं नुदति पवनश्चानुकुलो यथा त्वं
वामश्चायं नदति मधुरं चातकस्ते सगन्धः।
गर्भाधानक्षणपरिचयान्नूनमावद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः।।९।।

तां चावश्यं दिवसगणनातत्परामेकपत्नी
मव्यापम्नामविहतगतिर्द्वक्ष्यसि भ्रातृजायाम्।
आशावन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्य:पाति प्रणयि हृदयं विप्रयोगे रुणद्धि।।१०।।

Next...

प्रथम पृष्ठ अगला पृष्ठ >>

अन्य पुस्तकें

लोगों की राय

No reviews for this book