लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


विप्रोषितकुमारं तद् राज्यमस्तमितेश्वरम्।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ॥११॥

अथानाथाः प्रकृतयो मातृवन्धुनिवासिनम्।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः॥१२॥

श्रुत्वा तथाविधं मृत्यु कैकेयीतनयः पितुः।
मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत् पराङ्मुखः॥१३॥

ससैन्यश्चान्वगाद् रामं दर्शितानाश्रमालयैः।
तस्य पश्यन् ससौमित्ररुदश्रुर्वसतिद्रमान्॥१४॥

चित्रकूटवनस्थं च कथितस्वर्ग तिगुरोः।
लक्ष्म्या निमन्त्रयाञ्चक्र तमनुच्छिष्टसंपदा ॥१५॥

स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे।
परिवेत्तारमात्मानं मेने स्वीकरणाद् भुवः॥१६॥

तमशक्यमपाक्रष्टुं निदेशात् स्वगिणः पितुः।
ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते॥१७॥

स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत् पुरीम्।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्१॥१८॥

दृढ़भक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत्॥१९॥

रामोऽपि सह वैदेह्या वने वन्येन वर्तयन्।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा॥२०॥
----------------------
१. अभुनक् अरक्षद् रक्षणार्थत्व एव भुजिक्रियायाः परस्मैपदित्वात्॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book