लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


मरुतां पश्यतां तस्य शिरांसि पतितान्यपि।
मनो नातिविशश्वास पुनः संधानशङ्निाम्॥१०१॥

अथ मदगुरुपौर्लोकपाल द्विपाना
मनुगतमलिन्दैर्गण्डभित्तीविहाय।
उपनतमणिबन्धे मून पौलस्त्यशत्रोः
सुरभि सुरविमुक्तं पुष्पवर्ष पपात॥१०२॥

यन्ता हरेः सपदि संहृतकार्मुकज्य
मापृच्छय राघवमनुष्ठितदेवकार्यम्।
नामाङ्करावणशराङ्कितकेतुयष्टि
मूर्ध्वं रथं हरिसहस्रयुजं भिनाय॥१०३॥

रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रिय
प्रियसुहृदि विभीषणे संक्रमय्य१ श्रियं वैरिणः।
रविसुतसहितेन तेनानुयातः ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्२ ॥१०४॥

॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये रावणवधो नाम द्वादशः सर्गः॥












------------------------------------
१. संगमय्य म.
२. तारा-निशा-प्रिया-वरदा-तारका-नाराच-नाराचक-महीमालिका-सिंहविक्रीडितान्यतमनामक छन्दः, ‘ननरररर' इति चैतल्लक्षणम्। द्र. छ.

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book