लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0


जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत्॥२१॥

ज्ञाने मौनं क्षमा शक्ती त्यागे श्लाघाविपर्ययः।
गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव॥२२॥

अनाकृष्टस्य विषयैविद्यानां पारदश्वनः।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसी विना॥२३॥

प्रजानां विनयाधानाद् रक्षणाद् भरणादपि।
स पिता पितरस्तासां केवलं जन्महेतवः॥२४॥

स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये।
अप्यर्थकामौ तस्याऽऽस्तां धर्म एव मनीषिणः॥२५॥

दुदोह ग स यज्ञाय सस्याय मघवा दिवम्।
संपविनिमयेनोभो दधतुर्भ वनद्वयम्॥२६॥

न किलानुययुस्तस्य राजानो रक्षितुर्यशः।
व्यावृत्ती यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता॥२७॥

द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम्।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता॥२८॥

तं वेधा विदधे ननं महाभूतसमाधिना।
तथाहि सर्वे तस्यासन् परार्थेकफला गुणाः ॥२९॥

स वेला-वप्र-वलयां परिखीकृतसागराम्।
अनन्यशासनामुर्वी शशासकपुरीमिव॥३०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book