| भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग) रघुवंश महाकाव्यम् (13 सर्ग)जनार्दन शास्त्री पाण्डेय
 | 
			 | |||||||
 
 ता इङगुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः। 
 तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः॥८१॥ 
 
 तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनाऽतिथिभ्यः। 
 वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासन्ततये बभार॥२॥ 
 
 अपि प्रभुः सानुशयोऽधुना स्यात्१ किमुत्सुकः शक्रजितोऽपि हन्ता। 
 शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय॥८३॥ 
 
 बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः।
 कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः॥८४॥ 
 
 निगृह्य शोक स्वयमेव धीमान् वर्णाश्रमावेक्षणजागरूकः। 
 स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास॥८५॥
 
 तामेकभार्या परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य। 
 वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः॥८६॥ 
 
 सीतां हित्वा देशमुखरिपुर्नोपयेमे यदन्यां
 तस्या एवं प्रतिकृतिसखो यत् ऋतूनाजहार। 
 वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः
 सा दुर्वारं कथमपि परित्यागदुःखं विषेहे॥८७॥ 
 
 ॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये सीतापरित्यागो नाम चतुर्दशः सर्गः॥
 
 
 
 
 
 
 ------------------------------
 १. दित्यु० हे.
 			
| 
 | |||||
- प्रथमः सर्गः
- द्वितीयः सर्गः
- तृतीयः सर्गः
- चतुर्थः सर्गः
- पञ्चमः सर्गः
- षष्ठः सर्गः
- सप्तमः सर्गः
- अष्टमः सर्गः
- नवमः सर्गः
- दशमः सर्गः
- एकादशः सर्गः
- द्वादशः सर्गः
- त्रयोदशः सर्गः

 i
 
i                 





 
 
		 

 
			 

